Śrīkoṣa
Chapter 27

Verse 27.51

विष्वक्सेनः---
चण्डादिदेवताध्यानं कृत्वा देवमुखे ततः ।
दक्षिणेर्ऽघ्यं तथाचामं हस्ते पादे च पाद्यकम् ॥ २७।४५ ॥