Śrīkoṣa
Chapter 27

Verse 27.52

ललाटे गन्धमादद्यात् पुष्पं शिरसि धारयेत् ।
नासादक्षिणपार्श्वे तु धूपं दीपं ततो दृशि ॥ २७।४६ ॥