Śrīkoṣa
Chapter 27

Verse 27.53

बलिद्रव्यं च पानीयं पुनराचमनं तथा ।
दक्षिणे दोष्णि दद्यात्तु तत्प्रमाणमथो शृणु ॥ २७।४७ ॥