Śrīkoṣa
Chapter 27

Verse 27.57

त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणे दृशि ।
इत्थं निर्वर्त्य वाराणां राजराष्ट्रविवृद्धिकृत् ॥ २७।५१ ॥