Śrīkoṣa
Chapter 27

Verse 27.58

अन्यथा परिवाराणां अर्चोत्सवविधौ भवेत् ।
राजराष्ट्रविनाशाय दुर्भिक्षानर्थदो भवेत् ॥ २७।५२ ॥