Śrīkoṣa
Chapter 27

Verse 27.60

पीठे पीठे बलिं क्षिप्त्वा ग्राममध्ये समापयेत् ।
भूतकृद्भ्यो नमः सर्वभूतेभ्यश्च नमो ऽस्त्विति ॥ २७।५४ ॥