Śrīkoṣa
Chapter 27

Verse 27.75

पञ्चमन्त्रैश्च सूक्तेन पौरुषेण च मन्त्रवित् ।
तथा नारायणं सूक्तं सृष्ट्य दिप्रतिपादकम् ॥ २७।६९ ॥