Śrīkoṣa
Chapter 27

Verse 27.76

अथर्वणमिदं सूक्तं सर्वकामप्रदं शुभम् ।
आत्मानं च तथाचार्यो वैष्णवांश्चैव सात्त्वतान् ॥ २७।७० ॥