Śrīkoṣa
Chapter 4

Verse 4.28

माञ्जिष्ठवर्णसदृशे दर्दुरस्तत्र सम्भवे ।
पीतके मण्डले गोष्णा (गोधा?)कृष्णे कृष्णाहिरेव च ॥ ४।२८ ॥