Śrīkoṣa
Chapter 27

Verse 27.78

हविर्निवेदनं कुर्यादपूपांश्च फलानि च ।
पानीयाचमनं दत्वा मुखवासं तथैव च ॥ २७।७२ ॥