Śrīkoṣa
Chapter 27

Verse 27.83

आत्मानं कौतुकं बद्ध्वा रात्रिशेषं समापयेत् ।
अथ तीर्थे ऽहनि प्राप्ते नित्यकर्म समाप्य च ॥ २७।७७ ॥