Śrīkoṣa
Chapter 27

Verse 27.84

मण्डपे मध्यमे भागे सोमेशाने तु लेपयेत् ।
तन्मध्ये शालिना वेदिं कुर्यान्मध्ये ऽब्जमुत्तमम् ॥ २७।७८ ॥