Śrīkoṣa
Chapter 27

Verse 27.87

गन्धचूर्णं तथा पिष्टं चूर्णं रजनिमेव च ।
शालिमध्ये तु संस्थाप्य प्रागादीशावसानकम् ॥ २७।८१ ॥