Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 1
Verse 1.27
Previous
Next
Original
एवं ध्यात्वा समभ्यर्च्य गन्धाद्यैः सुमनोरमैः ।
प्रत्येकं द्रोणशाल्यूर्ध्वे विद्येशान् परितो न्यसेत् ॥ १।२७ ॥
Previous Verse
Next Verse