Śrīkoṣa
Chapter 4

Verse 4.29

कपिले मूषिकः प्रोक्तः कृकलासस्तथारुणे ।
गुलवर्णे तु पाषाणः कर्बुरेगृहगौलिका ॥ ४।२९ ॥