Śrīkoṣa
Chapter 27

Verse 27.88

नववस्त्रैस्तु संवेष्ट्य कलशान्(-शो?)लूखलान्(?)क्रमात् ।
पश्चाद्रजनिचूर्णं तु पूरयेत् कलशे मुने ॥ २७।८२ ॥