Śrīkoṣa
Chapter 27

Verse 27.92

दत्वादर्शं तैलमुद्वर्तनं च धात्रीस्नानं स्नानपूर्वोपचारम् ।
स्नानक्रमं प्रवक्ष्यामि नित्ये नैमित्तिके ऽपि च ॥ २७।८६ ॥