Śrīkoṣa
Chapter 27

Verse 27.93

काम्ये तु वा प्रकुर्वीत देवदेवस्य शाङ्र्गिणः ।
देवस्य पूर्वभागे तु मण्डलं पञ्चहस्तकम् ॥ २७।८७ ॥