Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.95
Previous
Next
Original
तत्र मध्ये न्यसेद्विद्वान् कलशान् द्वादश क्रमात् ।
मध्यमे तु घृतं न्यस्य तत्र पूर्वे दधि न्यसेत् ॥ २७।८९ ॥
Previous Verse
Next Verse