Śrīkoṣa
Chapter 27

Verse 27.96

दक्षिणे विन्यसेत् क्षीरं मधु वारुणगोचरे ।
सोमे चोष्णोदकं न्यस्य साधकः परमार्थवित् ॥ २७।९० ॥