Śrīkoṣa
Chapter 27

Verse 27.97

आग्नेय्यां गन्धतोयं तु नैरृते पुष्पतोयकम् ।
वायव्ये मङ्गलोदं तु ईशाने शुद्धवारिभिः ॥ २७।९१ ॥