Śrīkoṣa
Chapter 27

Verse 27.98

हस्तमुत्सृज्य नवकादैन्द्रे वा चोत्तरे ऽथवा ।
स्थापयेत् क्रमयोगेन चूर्णानि क्रमयोगतः ॥ २७।९२ ॥