Śrīkoṣa
Chapter 27

Verse 27.99

परमेष्ट्यादिभिर्मन्त्रैः स्नापयेत् पुरुषोत्तमम् ।
ततश्च विमृजेच्चूर्णैर्मूलेनाङ्गादि दैवके ॥ २७।९३ ॥