Śrīkoṣa
Chapter 27

Verse 27.100

पुनश्च कुशकूर्चेन मार्जयेद्बिम्बमुत्तमम् ।
एवं वै कलशान् न्यस्य कूर्चद्रव्यात् न्यसेद्बुधः ॥ २७।९४ ॥