Śrīkoṣa
Chapter 27

Verse 27.102

ततस्तु परितः कुर्याद्रक्षार्थं कुमुदादिकान् ।
कुमुदं पूर्वदिग्भागे पुण्डरीकं तु दक्षिणे ॥ २७।९६ ॥