Śrīkoṣa
Chapter 27

Verse 27.105

तुलसीसहदेवी च बिल्वमौदुम्बरं तथा ।
अश्वत्थं प्लक्षवकुलं सदाभद्रा प्रकीर्तिताः ॥ २७।९९ ॥