Śrīkoṣa
Chapter 27

Verse 27.106

एतेषां पल्लवान् गृह्य कलशेषु न्यसेत् क्रमात् ।
पुष्पादिभिः समभ्यर्च्य धूपदीपान्तमेव च ॥ २७।१०० ॥