Śrīkoṣa
Chapter 4

Verse 4.31

मधुवर्णे तु खद्योतः मण्डले निर्दिशेद्बुधः ।
गर्भदर्शनदोषांस्तु पुनर्वक्ष्ये यथातथम् ॥ ४।३१ ॥