Śrīkoṣa
Chapter 27

Verse 27.109

गन्धतोयमिति ख्यातं गङ्गावारिसमप्रभम् ।
उत्पलं मल्लिकाजातिपाटलं पद्ममेव च ॥ २७।१०३ ॥