Śrīkoṣa
Chapter 27

Verse 27.111

एतत्तु कथितं पूर्वं मङ्गलं मङ्गलोदकम् ।
शुद्धतोयं समादाय मन्त्रेण परमेष्ठिना ॥ २७।१०५ ॥