Śrīkoṣa
Chapter 27

Verse 27.118

एवं द्रव्यं तु सम्प्रोक्तं दैवतं कथयामि ते ।
दामोदरावसानाश्च केशवाद्याश्च मूर्तयः ॥ २७।११२ ॥