Śrīkoṣa
Chapter 27

Verse 27.120

उद्धारणक्रमं येन तत्प्रोक्तं दैवतं क्रमात् ।
एवं संस्थाप्य विधिवत् पश्चाच्छुद्धिं समाचरेत् ॥ २७।११४ ॥