Śrīkoṣa
Chapter 27

Verse 27.121

पुण्याहं वाचयित्वा तु प्रोक्षयेत् कुशवारिणा ।
एवं सम्प्रोक्ष्य विधिवत् ततः स्नपनमाचरेत् ॥ २७।११५ ॥