Śrīkoṣa
Chapter 27

Verse 27.122

घृतेन दध्ना पयसा मधुनोष्णाकदकेन च ।
स्नापयेत् पञ्चचूर्णैश्च सम्प्रपूज्य प्रभुं मुने ॥ २७।११६ ॥