Śrīkoṣa
Chapter 27

Verse 27.127

एवं तु स्नपनं कृत्वा नदीस्नानं तु कारयेत् ।
तीरे देवं समानीय कुशकूर्चेन मार्जयेत् ॥ २७।१२१ ॥