Śrīkoṣa
Chapter 27

Verse 27.129

कृत्वाघमर्षणं तत्र पञ्चमन्त्रैः समाहितः ।
जलकेलिं ततः कृत्वा तीरमासाद्य देशिकः ॥ २७।१२३ ॥