Śrīkoṣa
Chapter 27

Verse 27.131

हविर्महाहविर्वापि दत्वा नृत्तादि कारयेत् ।
देवस्य पूर्वदिग्देशे बलिं दद्यात् समाहितः ॥ २७।१२५ ॥