Śrīkoṣa
Chapter 27

Verse 27.133

पुनः प्रदक्षिणं कुर्यात् ग्रामं वा नगरं तु वा ।
आलयं वाप्यभावे तु यथावित्तानुसारतः(!) ॥ २७।१२७ ॥