Śrīkoṣa
Chapter 27

Verse 27.137

स्नपनं विधिवत् कृत्वा पुष्पयागं समारभेत् ।
कृत्वा पद्मं चक्रकं मण्डलं वा तत्र स्थाने वासुदेवादिकां (-का?) श्च ॥ २७।१३१ ॥