Śrīkoṣa
Chapter 4

Verse 4.34

सिकातासु जलाभावो वृश्चिके कलहस्तथा ।
शलभे राष्ट्रनाशः स्यात् खद्योते च कुलक्षयः ॥ ४।३४ ॥