Śrīkoṣa
Chapter 27

Verse 27.138

शङ्खाद्या वै बाह्यतो लोकपालाः विष्वक्सेनो वैनतेयश्च बाह्ये ।
भूतेशा वै बाह्यतः पूजनीयाः गौल्यन्नं वै भक्ष्यमग्नेश्च कार्यम् ॥ २७।१३२ ॥