Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.139
Previous
Next
Original
पुण्याहार्घ्यं पुष्पमेकं बलिं च पूजापुज्ये मूलबिम्बे स्थितं वै ।
चक्रलक्षणमार्गे तु शेषमस्मिन्नियोजयेत् ॥ २७।१३३ ॥
Previous Verse
Next Verse