Śrīkoṣa
Chapter 27

Verse 27.139

पुण्याहार्घ्यं पुष्पमेकं बलिं च पूजापुज्ये मूलबिम्बे स्थितं वै ।
चक्रलक्षणमार्गे तु शेषमस्मिन्नियोजयेत् ॥ २७।१३३ ॥