Śrīkoṣa
Chapter 27

Verse 27.140

ध्वजावरोहणं कुर्यात् उद्वास्यैव तु देवताः ।
दत्वा महाबलिं ताभ्यो मुद्गान्नापूपलाजकैः ॥ २७।१३४ ॥