Śrīkoṣa
Chapter 27

Verse 27.141

सक्तुभिर्ग्रामबाह्ये च मध्ये चैव क्षमाप्य च ।
ध्वजाद्विसर्जयेद्देवं वैनतेयं स्वमन्त्रतः ॥ २७।१३५ ॥