Śrīkoṣa
Chapter 27

Verse 27.146

ध्वाजारोहणवेलायां ध्वजस्याप्यवरोहणे ।
उत्सवे बलिदाने तु शङ्खाद्यैश्चैव घोषयेत् ॥ २७।१४० ॥