Śrīkoṣa
Chapter 27

Verse 27.147

शङ्खतूर्यादिनिर्घोषं हरितृप्तिकरं मुने ।
रक्षोविद्रावणं चैव राजशान्तिकरं तथा ॥ २७।१४१ ॥