Śrīkoṣa
Chapter 27

Verse 27.148

राष्ट्रवृद्धिकरं सम्यक् यजमानसुखावहम् ।
स्नपनस्थापनादीनां या मुद्रा यस्य कथ्यते ॥ २७।१४२ ॥