Śrīkoṣa
Chapter 27

Verse 27.149

तां तथाशक्नुवन् कर्तुं मूलमन्त्रं न्यसेत् करे ।
तेन कुर्वन् क्रियाः सर्वाः करेण मुनिपुङ्गव ॥ २७।१४३ ॥