Śrīkoṣa
Chapter 27

Verse 27.150

तृतीयं समनुध्यानं ते चान्ते ऽञ्जलिकारकाः ।
तृप्तिं कुर्वन्ति देवस्य जलस्थानजलेश्वरान्(?) ॥ २७।१४४ ॥