Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.153
Previous
Next
Original
दक्षिणे गोपुरस्यैव आनेय्यां दिशि वै तथा ।
याम्यायामुत्तरे वाथ कारयेद्यागमण्डपम् ॥ २७।१४७ ॥
Previous Verse
Next Verse