Śrīkoṣa
Chapter 27

Verse 27.153

दक्षिणे गोपुरस्यैव आनेय्यां दिशि वै तथा ।
याम्यायामुत्तरे वाथ कारयेद्यागमण्डपम् ॥ २७।१४७ ॥